विश्व हिंदू रक्षा वाहिनी कुलगीत
Updated: Dec 22, 2020
भारतं विश्ववंद्यं गुणैर्मण्डितं हिन्दुभिः पालितं वर्धितं यत्नतः।
राजते जीवरक्षाव्रतं धारयत् तस्य रक्षार्थमेषा कृता वाहिनी।।१।।
धर्मबोधान्विता संस्कृतिर्मानसे कर्मबोधस्य शिक्षापि विभ्राजते।
यत्र भक्तिः सदा ज्ञानसंभाविता दृश्यते तंनुमो भारतं संततम्।।२।।
यत्र गंगासरित् पावनी राजते पर्वतानां शुभा श्रृंखला शोभते।
सागरो यत्सदा सेवते दक्षिणे भारतं तन्नुमो देववंद्यं मुदा।।३।।
कश्मिरो यत्र शोभान्वितो शैवभूः देवभूमिश्च नारायणाधिष्ठिता।
रामकृष्णादिभिः पाविता मध्यभूः भारतं तन्नमामो वयं सादरम्।।४।।
सिद्धपीठैर्युतं विश्वविद्योतितं कामरूपादिकच्छप्रदेशान्वितम्।
बुद्धसन्देशयुक्तं जगद्वन्दितं भारतं तन्नमामो वयं सादरम्।।५।।
शंकराचार्यवर्यो जगत्पूजितो दाक्षिणात्यो बभौ भारते सर्वतः।
आत्मतत्त्वं महामोह विध्वंसकं येन विस्तारितं तं नुमः सादरम्।।६।।
अस्य राष्ट्रस्य लुप्तं प्रभामण्डलं विश्वमञ्चे पुनः स्थापनार्थं वयम्।
यत्नशीला भवामोsत्र बद्धादरा भारतं मातृभूमिं नुमः सादरम्।।७।।